इन्दु चक्र


कनकाङ्गी (रूपक) [इन्दु पा]

श्रीस-पुत्राय नमोस्तुते ।
विघ्न-विनाशाय विभव-प्रदाय ।

वसिष्टादि-मुनि-पुङ्गव-पूजिताय वरेण्याय ।
महा-बलाय पाशाङ्कुश-धराय लम्बोदराय अम्बा-सुताय वर-मुरळि-गान-सुधा-रसानुभवाय ॥


रत्नाङ्गी (रूपक) [इन्दु श्री]

श्री-गुरुं चिन्तयाम्यहं सततम् ।
श्री-त्यागराजं राम-ब्रह्म-सुपुत्रम् ।

योगि-वरं धी-निधिं सङ्गीत-रसज्ञम् ।
त्याग-योग-समरसं स-हृदयं सु-मधुर-वचसम् ।

वाल्मीकि-मुनि-वर्याम्शसम्भूतं सर्वज्ञम् ।
गायक-जन-भागधेयं मुरळि-गान-लोलम् ॥


गानमूर्ति (चतुस्र जाति त्रिपुट) [इन्दु गो]

पाहि जगदीश्वर पुरहर माम् ।
पाहि सकल-लोकाधार धीर ।

देहि तवचरणं मम शरणम् ।
दिवस्पति-सेवितं भव-भय-हरणम् ।

परम-पुरुष सकल-भुवनाधार परमानन्द-स्वरूप शम्भो ।
परात्पर पाप-हर-गानमूर्ते मुरली-भक्तव शङ्कर शङ्कर ॥


वनस्पती (चतुस्र जाति त्रिपुट) [इन्दु भू]

ईश्वरि जगदीश्वरि ।
महेश्वरि कृपाकरि अम्ब ।

सरैश्वर्य-प्रदायिनि अम्ब मुनि-जन-हृदय-निवासिनि ।
हर्ष-भाषिणि सुजन-पोषिणि शूल-धारिणि पाप-मोचनि ।

कमनीयाकृते गिरि-पुत्रि रमणीय-गेये वनस्पति-प्रिये ।

करुणा-कलिते कोमल-गात्रे मुरळि-गान-रसिके मां पाहि ॥


मानवती (चतुस्र जाति त्रिपुट) [इन्दु मा]

श्री-हनुमन्तं भज रे चित्त ।
पवन-सुतं श्री-राम-दूतम् ।

श्री-हरि-भजनामृत-पान-निरतम् ।
सकल-पाप-दूरं साधु-शीलम् ।

सदा-श्री-राम-नाम-जपोत्साहं गदा-धरम् ।
सरस-मुरळि-गान-लोलं श्री-राम-करुणा-कटाक्ष-पात्रम् ॥


तानरूपी (चतुस्र जाति त्रिपुट) [इन्दु षा]

श्री-रामं सदा भजेऽहम् ।
श्रित-जन-पालकं सकल-देव-पूजितम् ।

श्री-रमा-नायकं धीर-वर-दायकम् ।
सूरि-जन-भावितं सुन्दर-हास-वदनम् ।

तरणि-कोटि-प्रकाशं मुरळि-गान-विलासम् ।
परम-मुनि-वर-मनोहरं त्यागराज-सन्नुत-शुभ-चरितम् ॥


[ नेत्र | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.geocities.com/krishna_kunchith/ravaLe-dn/01-endhu.html

Hosted by www.Geocities.ws

1