ब्रह्म चक्र


धवळाम्बरी (चतुस्र जाति त्रिपुट) [ब्रह्म पा]

श्री वाणि पुस्तक-पाणि अलिवेणि मां पालय ।

पावन-वीणा-रव-सम्मोदिनि सेवक-जन-चय-विद्या-दायिनि ।

शिव-माधवादि-विनुते कमल-भव-सम्मोहिते गान-रसिके ।
कुवलय-समाञ्जनयुत-विलोचनि धवळाम्बरि मुरळि-रव-हिते ॥


नामनारायणी (रूपक) [ब्रह्म श्री]

महादेव पाहि मां मातङ्ग चर्माम्बर-धर ।

महेश कैलाश-सदन सर्वम्-सहाधराभरण सदा ।

निरतं देहि मे तव करुणां वर-मौनि-विनुत नामनारायणि-पति-नुत ।
पुरहर भव-हर शङ्कर वर-वितरण-सुगुण-शील ।
कर-धृत-शूल सुजन-पाल मुरळि-गान-विलोल ॥


कामवर्धनी (चतुस्र जाति त्रिपुट) [ब्रह्म गो]

शरणं तव चरणं कामित-वितरण-गुण-शीले बाले ।

अरविन्द-दळ-सु-नयने अमले सुर-सन्नुत-पद-पङ्कज-युगळे ।

राका-सुधकर-बिम्बानने सत्-काम-वर्धनि सामज-गमने ।
शोक-विदारिणि शूलिनि-पावनि शोभित-मुरळि-गान-विनोदिनि ॥


रामप्रिया (मिश्र जाति झम्प) [ब्रह्म भू]

महादेवम् अनिशं मनसा स्मराम्यहम् ।

महा-सेन-पितरं महा-मेरु-नगासनम् ।
महा-पाप-शमनं शमनारिमनन्तम् ।

राम-प्रियम् रवि-निभवासं काम-त्रिपुर-दमन ं त्रि-नयनम् ।
रमणीय-धवळङ्गम् उम-रमणं भव ं रञ्जक-मुरळि-रव-मधु-रञ्जित-मजितम् ।


गमनश्रम (मिश्र छापु) [ब्रह्म मा]

येन्नि मारुलु ने, विन्न विञ्चि नानु, मिन्न कुण्डुट नीकु न्यायम ।

पन्नग शयना, कन्नड तगुना, वन्नेल पिञ्छधारि, नन्नु कापाडग ।

करि निन्नु रम्मन, त्वरनेगि गाची, मा करि नी दृंसग लेदा ।
करुणतो वेग नी दरिकीजेर्पव, मुरळिधर बाल कृष्ण वर्ण दायक ॥


विश्वाम्बरी (चतुस्र जाति त्रिपुट) [ब्रह्म षा]

भो शम्भो तावकीन चरणाम्भोज भक्तिं देहि मे सदा ।

ईश पाप-नाश उमा-महेश दास-पोश हास-वदन परेश ।

भूसुरादि-सत्-भक्त-वर-कल्प-बूरुह मुरळि-गान-प्रिय ।
भोगि-भूषण-विभूति-धारण-विभो सदाशिव पाहि माम् अनिशम् ॥


[ दिशि | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.geocities.com/krishna_kunchith/ravaLe-dn/09-brahma.html

Hosted by www.Geocities.ws

1