अग्नि चक्र


गायकप्रिया (खण्ड जाति झम्प) [अग्नि पा]

श्री-महा-विष्णुं भज रे मानस ।
कामित-फल-प्रदं शुभाश्पदम् ।

श्री-महा-लक्ष्मी-पतिं धृवादि-बाल-पालकम् ।
श्रेयोदायं श्यामल-कायम् ।

सङ्कल्प-मात्र-सृश्ट्यादिकरं मध्यादि-दशावतारदरम् ।
शङ्क-चक्र-गदा-धर ं मुरळि-कृष्णादि-गायक-प्रिय-करम् ॥


वकुळाभरणम् (चतुस्र जाति त्रिपुट) [अग्नि श्री]

कुमारुनि वलेनु काववे, गिरि कुमारि सुकुमारि, नन्नु ।

सुमानस वासिनि सुहासिनि, सोम बिम्ब वदने, सुर न ने ।

शर्वाणि महिशासुर मद हारिणि, सदा मुरळि गान सुधा मोदिनि ।
सदानन्द हृदये सद शिवे, विजयपुरि निलये वकुळाभरणे


मायामाळवगौळ (चतुस्र जाति त्रिपुट) [अग्नि गो]

श्यामलाम्बिके पाहि मां सुख-शौनकादि-विनुते श्रुति-नुते श्री ।

हेम-लते विमले सुर-सेविते हेम-कूट-वासिनि सुहासिनि ।
काम-कोटि-सुन्दरि कृशोदरि कामारि ओङ्कारि गौरि ।

मन्द-हसित-वदने मन्द-गमने आनन्द-वाणि मङ्गळ-प्रदायिनि ।
मधुर-मुरळि-गान-विनोदिनि महिशासुर-मद-भञ्जनि जननि ॥


चक्रवाहम् (चतुस्र जाति अट) [अग्नि भू]

गिरिजा-पते जगत्-पते सुर-विनुते नमोस्तुते ।

शरणगत-जन-प्रसन्न-मूर्ते सनतन-नुते ।

भुजग-सहित-नील-कण्ठ गज-चर्माम्बर-धर वर ।
मुरळि-गान-सुधा-प्रिय हरि-मन्दित शशिदर हिम ॥


सूर्यकान्तम् (चतुस्र जाति त्रिपुट) [अग्नि मा]

करुणिञ्चरा करि-वरदा निर तम्बु निन्ने नेर नम्मि नाडा ।

सरसिज-नेत्र, सत्-गुण-सान्द्र ।
वर-मुनि-मित्र मृदु-तर-गात्र ।

भृघु-मद-हार भक्त-पाप-हर बृन्दार्चित पादारविन्द ।
भक्त-सरसिज सूर्यकान्त-गुण वर-मुरळि-गान-मधु-प्रिय ॥


हाटकाम्बरी (मिश्र चापु) [अग्नि षा]

रक्षाषु मां श्री-लक्ष्मी-पते ।
करि-रक्षक वर-दायक ।

पक्षि-वाहन प्रह्लाद-पाल ।
दुष्ट-विदूर दुश्य-वन-नुत ।

वरन्देहि मे परन्धाम हिरण्याक्ष-मद-हार ।
हाटकाम्बर-धर मुर-भञ्जन मुरळि-गान-रञ्जन ॥


[ वेद | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.geocities.com/krishna_kunchith/ravaLe-dn/03-agne.html

Hosted by www.Geocities.ws

1