वेद चक्र


झङ्कारध्वनी (मिश्र जाति झम्प) [वेद पा]

झश-केतन-पितरं भज रे जर्जर-मानव झश-भञ्जनमजित म् अव्यक्तं सततम् ।

जलज-धरं जनार्दनं वज्र-वर्म-धरम् ।
झल्लरि-झङ्कारध्वनि-प्रिय-विनुत ं विजृम्भित-मुरळि-गान-रञ्जकम् ॥


नठभैरवी (रूपक) [वेद श्री]

नळिन-नयनि नमोस्तुते नठभैरवि निगमनुते ।

कल-कण्ठि कल्याणि गज-रिपु-वाहनि गज-वदन-जननि ।

नट्टञ्चर-निर्मूलिनि निशाकर-धर-सति शिवे ।
निर्मल-मुरळि-गान-विनोदिनि नाकेश-नुते ॥


कीरवाणी (चतुस्र जाति त्रिपुट) [वेद गो]

श्री-दक्षिणा-मूर्तिं स्मराम्यहं सदाशृत-सिश्य-पोषकं विद्याद म् ।

वेद-शास्त्र-प्रवीणं साम-दान-करुणा-मय-मूर्तिम् ।
शङ्कर-भक्तं सत्-गुरु-मूर्तिं मुरळि-कृष्णादि-गायक-नुत-कीर्ति म् ॥


खरहरप्रिया (रूपक) [वेद भू]

परमेश्वर पालयाशु मां शाङ्करी-मनोहर भव ।

सुर-पति-नुत शूल-धर त्रिपुरान्तक-शिव शङ्कर ।

हे रम्ब-तात वेदातीत उरग-दर उम-पते ।
शरणागत-जनोपेत शशि-धर खरहरप्रिय मुरळि-गान-विनोद ॥


गौरिमनोहरी (मिश्र चापु) [वेद मा]

स्मर रे रे चित्त शशि-वदनम् ।
सदा सर्व-लोक-पालकं सुर-नुतम् ।

धरणिजा-पतिं धीर-चित्तं वारिज-नयनं मार-जनकम् ।

सज्जन-हृदयाभरणं सत्-भक्ताशृत-चरणम् ।
वर-गौरी-मनोहर-नुतं सरस-मुरळि-गान-मुदित म् ॥


वरुणप्रिया (खण्ड जाति एक) [वेद षा]

समाश्रयामि सदा सुवर्चला-पतिम् ।
सदा गतीप्रदं सदा-गति-सुत-महम् ।

रमा-पति-नाम-निरतं दृढ-र्वतम् ।
अमरम् अमूल्य-राम-सेवा-तत्-परम् ।

सुर-वैरि-सूदनं स्मर-हरावतारम् ।
करुणा-स्वान्तम् वरुण-प्रियम् शोभित-मुरळि-गान-विनोद ं त्रि-गुणातीतम् ॥


[ बाण | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.geocities.com/krishna_kunchith/ravaLe-dn/04-vAEdha.html

Hosted by www.Geocities.ws

1