वसु चक्र


गवाम्बोधी (रूपक) [वसु पा]

विनति चे कोनवैय्य विनतात्मज वाहन ना ।

ननुपुन ननु नादरिञ्चु अनविलुतुनि कन्न तन्द्रि ।

नर कान्तक नर्तन प्रिय पिञ्छधर ।
करुण गुण मेरुगवाम्बोधि नुत पद ।
नारदादि नुत मुरळि नाद लोल नारायण ॥


भवप्रिया (चतुस्र जाति त्रिपुट) [वसु श्री]

माधव माम् अव मन्दर-नग-धर मरकत-मणि-निभ सुरुचिर-सुन्दर ।

गोधन-परिपालन-शील उरगूदर-शयनारविन्द-नयन ।

नाद-मधु-विनोद-मधुसूदन वादित-मुरळि-मृदु-सङ्गीत ।
यादव-कुल पावन-कारण ममाधार भव-प्रिय सहोदर ॥


शुभपन्तुवराळी (रूपक) [वसु गो]

करुणनु ननु कापाडुमु कारुण्य रूपिणि ।

शरणगतुडनु शाम्भवि सदा नीदु पदाम्बुज मुलनु तलतुनु ।

निरवधिकानन्द धात्रि वर सत् गति प्रसादिम्प ।
करुणमम्म मुरळि गान विनोदिनि मराळगमनेन्दु वदनि ॥


षड्वित्मार्गिनी (रूपक) [वसु भू]

हैमवतीं भज मानस ।

चामुण्डेश्वरीं चारु-नयनीं शर-छाप-गधा-शूल-पाणीम् ।

शुम्भ-मधु-महिशासुर-निशुम्भाद्यासुर-दमनीम् ।
शोकादि-निवारिणीं शोभित-मुरळि-रव-सुधा-स्वादिनीम् ॥


सुवर्नाङ्गी (रूपक) [वसु मा]

श्री रघुपतिं मे गतिं श्री-पतिं सदा स्मरामि ।

वारिजासनादि-वर्य-वन्दितम् सुवर्नाङ्गम्

धुशनादि-दोश-हरं भूषण-तति-पोशकम् ।
अशेश-मोदकर-मुरळि-रव-तोशं मृदु-भाषम् ॥


दिव्यमणी (चतुस्र जाति त्रिपुट) [वसु षा]

नौमि तावकीन-पाद-कमलं कौमारि सदा मनसि ।

कामित-काम-वितरण-सुशीले कामारि मनोहरि हरि-सोधरि ।

दिव्यमणि-मय-हारालङ्कारिणि दिवाकर-कोटि-तेजो-रूपिणि ।
अव्ययानन्द-दायिनि सुर-गण-सेव्य-पदे मुरळि-गान-हिते ॥


[ ब्रह्म | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.geocities.com/krishna_kunchith/ravaLe-dn/08-vasu.html

Hosted by www.Geocities.ws

1